Original

अवध्यः सर्वभूतानां बलिश्चापि महासुरः ।वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया ॥ २१ ॥

Segmented

अवध्यः सर्व-भूतानाम् बलिः च अपि महा-असुरः वामनम् वपुः आश्रित्य त्रैलोक्याद् भ्रंशितस् त्वया

Analysis

Word Lemma Parse
अवध्यः अवध्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
बलिः बलि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
वामनम् वामन pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
त्रैलोक्याद् त्रैलोक्य pos=n,g=n,c=5,n=s
भ्रंशितस् भ्रंशय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s