Original

ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् ।आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च ॥ २ ॥

Segmented

ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् आश्रमेषु च ये सन्ति पुण्येषु आयतनेषु च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रात्रौ रात्रि pos=n,g=f,c=7,n=s
समभिक्रुद्धा समभिक्रुध् pos=va,g=m,c=1,n=p,f=part
भक्षयन्ति भक्षय् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
मुनीन् मुनि pos=n,g=m,c=2,n=p
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
पुण्येषु पुण्य pos=a,g=n,c=7,n=p
आयतनेषु आयतन pos=n,g=n,c=7,n=p
pos=i