Original

त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण ।वाराहं रूपमास्थाय जगदर्थे समुद्धृता ॥ १९ ॥

Segmented

त्वया भूमिः पुरा नष्टा समुद्रात् पुष्कर-ईक्षणैः वाराहम् रूपम् आस्थाय जगत्-अर्थे समुद्धृता

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
नष्टा नश् pos=va,g=f,c=1,n=s,f=part
समुद्रात् समुद्र pos=n,g=m,c=5,n=s
पुष्कर पुष्कर pos=n,comp=y
ईक्षणैः ईक्षण pos=n,g=m,c=8,n=s
वाराहम् वाराह pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
जगत् जगन्त् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समुद्धृता समुद्धृ pos=va,g=f,c=1,n=s,f=part