Original

ततो देवाः समेतास्ते तदोचुर्मधुसूदनम् ।त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो ।त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ॥ १८ ॥

Segmented

ततो देवाः समेतास् ते तदा ऊचुः मधुसूदनम् त्वम् नः स्रष्टा च पाता च भर्ता च जगतः प्रभो त्वया सृष्टम् इदम् सर्वम् यत् च इङ्गम् यत् च न इङ्गति

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
समेतास् समे pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
pos=i
पाता पातृ pos=a,g=m,c=1,n=s
pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
इङ्गम् इङ्ग pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
pos=i
इङ्गति इङ्ग् pos=v,p=3,n=s,l=lat