Original

न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् ।श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ॥ १५ ॥

Segmented

न च एतान् अधिजग्मुस् ते समुद्रम् समुपाश्रितान् श्रमम् जग्मुः च परमम् आजग्मुः क्षयम् एव च

Analysis

Word Lemma Parse
pos=i
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
अधिजग्मुस् अधिगम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
समुपाश्रितान् समुपाश्रि pos=va,g=m,c=2,n=p,f=part
श्रमम् श्रम pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
pos=i
परमम् परम pos=a,g=m,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
क्षयम् क्षय pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i