Original

केचिदत्र महेष्वासाः शूराः परमदर्पिताः ।मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे ॥ १४ ॥

Segmented

केचिद् अत्र महा-इष्वासाः शूराः परम-दर्पिताः मार्गमाणाः परम् यत्नम् दानवानाम् प्रचक्रिरे

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अत्र अत्र pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part
मार्गमाणाः मार्ग् pos=va,g=m,c=1,n=p,f=part
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
दानवानाम् दानव pos=n,g=m,c=6,n=p
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit