Original

केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः ।अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन् ॥ १३ ॥

Segmented

केचिद् गुहाः प्रविविशुः निर्झरांः च अपरे श्रिताः अपरे मरण-उद्विग्नाः भयात् प्राणान् समुत्सृजन्

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
गुहाः गुहा pos=n,g=f,c=2,n=p
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
निर्झरांः निर्झर pos=n,g=m,c=2,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
श्रिताः श्रि pos=va,g=m,c=1,n=p,f=part
अपरे अपर pos=n,g=m,c=1,n=p
मरण मरण pos=n,comp=y
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
भयात् भय pos=n,g=n,c=5,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
समुत्सृजन् समुत्सृज् pos=v,p=3,n=p,l=lan