Original

निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् ।जगदासीन्निरुत्साहं कालेयभयपीडितम् ॥ ११ ॥

Segmented

निःस्वाध्यायवषट्कारम् नष्ट-यज्ञ-उत्सव-क्रियम् जगद् आसीन् निरुत्साहम् कालेय-भय-पीडितम्

Analysis

Word Lemma Parse
निःस्वाध्यायवषट्कारम् निःस्वाध्यायवषट्कार pos=a,g=m,c=2,n=s
नष्ट नश् pos=va,comp=y,f=part
यज्ञ यज्ञ pos=n,comp=y
उत्सव उत्सव pos=n,comp=y
क्रियम् क्रिया pos=n,g=n,c=1,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
निरुत्साहम् निरुत्साह pos=a,g=n,c=1,n=s
कालेय कालेय pos=n,comp=y
भय भय pos=n,comp=y
पीडितम् पीडय् pos=va,g=n,c=1,n=s,f=part