Original

कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च ।विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ॥ १० ॥

Segmented

कलशैः विप्रविद्धैः च स्रुवैः भग्नैस् तथा एव च विकीर्णैः अग्निहोत्रैः च भूः बभूव समावृता

Analysis

Word Lemma Parse
कलशैः कलश pos=n,g=n,c=3,n=p
विप्रविद्धैः विप्रव्यध् pos=va,g=n,c=3,n=p,f=part
pos=i
स्रुवैः स्रुव pos=n,g=m,c=3,n=p
भग्नैस् भञ्ज् pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
एव एव pos=i
pos=i
विकीर्णैः विकृ pos=va,g=n,c=3,n=p,f=part
अग्निहोत्रैः अग्निहोत्र pos=n,g=n,c=3,n=p
pos=i
भूः भू pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
समावृता समावृ pos=va,g=f,c=1,n=s,f=part