Original

लोमश उवाच ।समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् ।कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने ॥ १ ॥

Segmented

लोमश उवाच समुद्रम् ते समाश्रित्य वारुणम् निधिम् अम्भसाम् कालेयाः सम्प्रवर्तन्त त्रैलोक्यस्य विनाशने

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
समाश्रित्य समाश्रि pos=vi
वारुणम् वारुण pos=a,g=m,c=2,n=s
निधिम् निधि pos=n,g=m,c=2,n=s
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
कालेयाः कालेय pos=n,g=m,c=1,n=p
सम्प्रवर्तन्त सम्प्रवृत् pos=v,p=3,n=p,l=lan
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
विनाशने विनाशन pos=n,g=n,c=7,n=s