Original

सुरभिरुवाच ।विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप ।अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥ ९ ॥

Segmented

सुरभिः उवाच विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिप अहम् तु पुत्रम् शोचामि तेन रोदिमि कौशिक

Analysis

Word Lemma Parse
सुरभिः सुरभि pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विनिपातो विनिपात pos=n,g=m,c=1,n=s
pos=i
वः त्वद् pos=n,g=,c=6,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
त्रिदशाधिप त्रिदशाधिप pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
शोचामि शुच् pos=v,p=1,n=s,l=lat
तेन तेन pos=i
रोदिमि रुद् pos=v,p=1,n=s,l=lat
कौशिक कौशिक pos=n,g=m,c=8,n=s