Original

इन्द्र उवाच ।किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् ।मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति ॥ ८ ॥

Segmented

इन्द्र उवाच किम् इदम् रोदिषि शुभे कच्चित् क्षेमम् दिवौकसाम् मानुषेषु अथवा गोषु न एतत् अल्पम् भविष्यति

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
रोदिषि रुद् pos=v,p=2,n=s,l=lat
शुभे शुभ pos=a,g=f,c=8,n=s
कच्चित् कच्चित् pos=i
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
मानुषेषु मानुष pos=n,g=m,c=7,n=p
अथवा अथवा pos=i
गोषु गो pos=n,g=,c=7,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt