Original

अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् ।सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते ॥ ६ ॥

Segmented

अत्र ते वर्तयिष्यामि महद् आख्यानम् उत्तमम् सुरभ्याः च एव संवादम् इन्द्रस्य च विशाम् पते

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
महद् महत् pos=a,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
सुरभ्याः सुरभि pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s