Original

इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः ।अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् ॥ ५ ॥

Segmented

इन्द्रो ऽप्य् अश्रु-निपातेन सुरभ्या प्रतिबोधितः अन्यैः समृद्धैः अप्य् अर्थैः न सुताद् विद्यते परम्

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अश्रु अश्रु pos=n,comp=y
निपातेन निपात pos=n,g=m,c=3,n=s
सुरभ्या सुरभि pos=n,g=f,c=3,n=s
प्रतिबोधितः प्रतिबोधय् pos=va,g=m,c=1,n=s,f=part
अन्यैः अन्य pos=n,g=m,c=3,n=p
समृद्धैः समृध् pos=va,g=m,c=3,n=p,f=part
अप्य् अपि pos=i
अर्थैः अर्थ pos=n,g=m,c=3,n=p
pos=i
सुताद् सुत pos=n,g=m,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s