Original

व्यास उवाच ।वैचित्रवीर्य नृपते सत्यमाह यथा भवान् ।दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते ॥ ४ ॥

Segmented

व्यास उवाच वैचित्रवीर्य नृपते सत्यम् आह यथा भवान् दृढम् वेद्मि परम् पुत्रम् परम् पुत्रात् न विद्यते

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वैचित्रवीर्य वैचित्रवीर्य pos=n,g=m,c=8,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
परम् पर pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
परम् पर pos=n,g=n,c=1,n=s
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat