Original

परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् ।पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥ ३ ॥

Segmented

परित्यक्तुम् न शक्नोमि दुर्योधनम् अचेतनम् पुत्र-स्नेहेन भगवन् जानन् अपि यत-व्रत

Analysis

Word Lemma Parse
परित्यक्तुम् परित्यज् pos=vi
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अचेतनम् अचेतन pos=a,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
यत यम् pos=va,comp=y,f=part
व्रत व्रत pos=n,g=m,c=8,n=s