Original

चिराय तव पुत्राणां शतमेकश्च पार्थिव ।पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ॥ २१ ॥

Segmented

चिराय तव पुत्राणाम् शतम् एकः च पार्थिव पाण्डोः पञ्चा एव लक्ष्यन्ते ते ऽपि मन्दाः सु दुःखिताः

Analysis

Word Lemma Parse
चिराय चिराय pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पञ्चा पञ्चन् pos=n,g=m,c=1,n=s
एव एव pos=i
लक्ष्यन्ते लक्षय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
मन्दाः मन्द pos=a,g=m,c=1,n=p
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p