Original

नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च ।गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् ॥ २ ॥

Segmented

न एतत् रोचयते भीष्मो न द्रोणो विदुरो न च गान्धारी न इच्छति द्यूतम् तत् च मोहात् प्रवर्तितम्

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
रोचयते रोचय् pos=v,p=3,n=s,l=lat
भीष्मो भीष्म pos=n,g=m,c=1,n=s
pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
pos=i
pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
प्रवर्तितम् प्रवर्तय् pos=va,g=n,c=1,n=s,f=part