Original

तद्यथा सुरभिः प्राह सममेवास्तु ते तथा ।सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा ॥ १९ ॥

Segmented

तद् यथा सुरभिः प्राह समम् एव अस्तु ते तथा सुतेषु राजन् सर्वेषु दीनेष्व् अभ्यधिका कृपा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
सुरभिः सुरभि pos=n,g=f,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
समम् सम pos=n,g=n,c=1,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
तथा तथा pos=i
सुतेषु सुत pos=n,g=m,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
दीनेष्व् दीन pos=a,g=m,c=7,n=p
अभ्यधिका अभ्यधिक pos=a,g=f,c=1,n=s
कृपा कृपा pos=n,g=f,c=1,n=s