Original

व्यास उवाच ।तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः ।जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥ १७ ॥

Segmented

व्यास उवाच तद् इन्द्रः सुरभि-वाक्यम् निशम्य भृश-विस्मितः जीवितेन अपि कौरव्य मेने ऽभ्यधिकम् आत्मजम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सुरभि सुरभि pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निशम्य निशम् pos=vi
भृश भृश pos=a,comp=y
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
जीवितेन जीवित pos=n,g=n,c=3,n=s
अपि अपि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
मेने मन् pos=v,p=3,n=s,l=lit
ऽभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s