Original

इन्द्र उवाच ।तव पुत्रसहस्रेषु पीड्यमानेषु शोभने ।किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते ॥ १५ ॥

Segmented

इन्द्र उवाच तव पुत्र-सहस्रेषु पीड्यमानेषु शोभने किम् कृपायितम् अस्ति अत्र पुत्र एको ऽत्र पीड्यते

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=m,c=7,n=p
पीड्यमानेषु पीडय् pos=va,g=m,c=7,n=p,f=part
शोभने शोभन pos=a,g=f,c=8,n=s
किम् pos=n,g=n,c=1,n=s
कृपायितम् कृपायित pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
पुत्र पुत्र pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
पीड्यते पीडय् pos=v,p=3,n=s,l=lat