Original

ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता ।अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥ १४ ॥

Segmented

ततो ऽहम् तस्य दुःख-आर्ता विरौमि भृश-दुःखिता अश्रूणि आवर्तय् च नेत्राभ्याम् करुणायती

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
विरौमि विरु pos=v,p=1,n=s,l=lat
भृश भृश pos=a,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
आवर्तय् आवर्तय् pos=va,g=f,c=1,n=s,f=part
pos=i
नेत्राभ्याम् नेत्र pos=n,g=n,c=5,n=d
करुणायती करुणाय् pos=va,g=f,c=1,n=s,f=part