Original

वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः ।नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥ १३ ॥

Segmented

वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः न एव शक्नोति तम् भारम् उद्वोढुम् पश्य वासव

Analysis

Word Lemma Parse
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
प्रतोदेन प्रतोद pos=n,g=m,c=3,n=s
तुद्यमानः तुद् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
एव एव pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
भारम् भार pos=n,g=m,c=2,n=s
उद्वोढुम् उद्वह् pos=vi
पश्य पश् pos=v,p=2,n=s,l=lot
वासव वासव pos=n,g=m,c=8,n=s