Original

एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् ।अपरोऽल्पबलप्राणः कृशो धमनिसंततः ।कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥ १२ ॥

Segmented

एकस् तत्र बल-उपेतः धुरम् उद्वहते ऽधिकाम् अपरो अल्प-बल-प्राणः कृशो धमनिसंततः कृच्छ्राद् उद्वहते भारम् तम् वै शोचामि वासव

Analysis

Word Lemma Parse
एकस् एक pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
बल बल pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
धुरम् धुर् pos=n,g=f,c=2,n=s
उद्वहते उद्वह् pos=v,p=3,n=s,l=lat
ऽधिकाम् अधिक pos=a,g=f,c=2,n=s
अपरो अपर pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
बल बल pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
कृशो कृश pos=a,g=m,c=1,n=s
धमनिसंततः धमनिसंतत pos=a,g=m,c=1,n=s
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
उद्वहते उद्वह् pos=v,p=3,n=s,l=lat
भारम् भार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
वासव वासव pos=n,g=m,c=8,n=s