Original

एतं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप ।कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम ॥ ११ ॥

Segmented

एतम् दृष्ट्वा भृशम् श्रान्तम् वध्यमानम् सुर-अधिपैः कृपा-आविष्टा अस्मि देव-इन्द्र मनः च उद्विजते मम

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भृशम् भृशम् pos=i
श्रान्तम् श्रम् pos=va,g=m,c=2,n=s,f=part
वध्यमानम् वध् pos=va,g=m,c=2,n=s,f=part
सुर सुर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
कृपा कृपा pos=n,comp=y
आविष्टा आविश् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s