Original

पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् ।प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् ॥ १० ॥

Segmented

पश्य एनम् कर्षकम् रौद्रम् दुर्बलम् मम पुत्रकम् प्रतोदेन अभिनिहन् लाङ्गलेन निपीडितम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
कर्षकम् कर्षक pos=a,g=m,c=2,n=s
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रकम् पुत्रक pos=n,g=m,c=2,n=s
प्रतोदेन प्रतोद pos=n,g=m,c=3,n=s
अभिनिहन् अभिनिहन् pos=va,g=m,c=2,n=s,f=part
लाङ्गलेन लाङ्गल pos=n,g=n,c=3,n=s
निपीडितम् निपीडय् pos=va,g=m,c=2,n=s,f=part