Original

धृतराष्ट्र उवाच ।भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् ।मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने ॥ १ ॥

Segmented

धृतराष्ट्र उवाच भगवन् न अहम् अप्य् एतद् रोचये द्यूत-संस्तवम् मन्ये तद् विधिना आक्रम्य कारितो अस्मि इति वै मुने

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अप्य् अपि pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
रोचये रोचय् pos=v,p=1,n=s,l=lat
द्यूत द्यूत pos=n,comp=y
संस्तवम् संस्तव pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
विधिना विधि pos=n,g=m,c=3,n=s
आक्रम्य आक्रम् pos=vi
कारितो कारय् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
वै वै pos=i
मुने मुनि pos=n,g=m,c=8,n=s