Original

कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ ।मणिमान्कुण्डलधरः कर्कोटकधनंजयौ ॥ ९ ॥

Segmented

कम्बल-अश्वतरौ नागौ धृतराष्ट्र-बलाहकौ मणिमान् कुण्डल-धरः कर्कोटक-धनंजयौ

Analysis

Word Lemma Parse
कम्बल कम्बल pos=n,comp=y
अश्वतरौ अश्वतर pos=n,g=m,c=1,n=d
नागौ नाग pos=n,g=m,c=1,n=d
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
बलाहकौ बलाहक pos=n,g=m,c=1,n=d
मणिमान् मणिमन्त् pos=n,g=m,c=1,n=s
कुण्डल कुण्डल pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
कर्कोटक कर्कोटक pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d