Original

वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा ।कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ॥ ८ ॥

Segmented

वासुकिः तक्षकः च एव नागः च ऐरावतः तथा कृष्णः च लोहितः च एव पद्मः चित्रः च वीर्यवान्

Analysis

Word Lemma Parse
वासुकिः वासुकि pos=n,g=m,c=1,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नागः नाग pos=n,g=m,c=1,n=s
pos=i
ऐरावतः ऐरावत pos=n,g=m,c=1,n=s
तथा तथा pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
लोहितः लोहित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पद्मः पद्म pos=n,g=m,c=1,n=s
चित्रः चित्र pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s