Original

स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः ।आदित्यास्तत्र वरुणं जलेश्वरमुपासते ॥ ७ ॥

Segmented

स्रग्विणो भूषिताः च अपि आदित्यासः तत्र वरुणम् जलेश्वरम् उपासते

Analysis

Word Lemma Parse
स्रग्विणो स्रग्विन् pos=a,g=m,c=1,n=p
भूषिताः भूषय् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
वरुणम् वरुण pos=n,g=m,c=2,n=s
जलेश्वरम् जलेश्वर pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat