Original

यस्यामास्ते स वरुणो वारुण्या सह भारत ।दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः ॥ ६ ॥

Segmented

यस्याम् आस्ते स वरुणो वारुण्या सह भारत दिव्य-रत्न-अम्बर-धरः भूषणैः उपशोभितः

Analysis

Word Lemma Parse
यस्याम् यद् pos=n,g=f,c=7,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
वारुण्या वारुणी pos=n,g=f,c=3,n=s
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
दिव्य दिव्य pos=a,comp=y
रत्न रत्न pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
भूषणैः भूषण pos=n,g=n,c=3,n=p
उपशोभितः उपशोभय् pos=va,g=m,c=1,n=s,f=part