Original

सा सभा सुखसंस्पर्शा न शीता न च घर्मदा ।वेश्मासनवती रम्या सिता वरुणपालिता ॥ ५ ॥

Segmented

सा सभा सुख-संस्पर्शा न शीता न च घर्म-दा वेश्म-आसनवती रम्या सिता वरुण-पालिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
सुख सुख pos=a,comp=y
संस्पर्शा संस्पर्श pos=n,g=f,c=1,n=s
pos=i
शीता शीत pos=a,g=f,c=1,n=s
pos=i
pos=i
घर्म घर्म pos=n,comp=y
दा pos=a,g=f,c=1,n=s
वेश्म वेश्मन् pos=n,comp=y
आसनवती आसनवत् pos=a,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
सिता सित pos=a,g=f,c=1,n=s
वरुण वरुण pos=n,comp=y
पालिता पालय् pos=va,g=f,c=1,n=s,f=part