Original

तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः ।अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ॥ ४ ॥

Segmented

तथा शकुनयः तस्याम् नाना रूपाः मृदु-स्वराः अनिर्देश्या वपुष्मन्तः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
तथा तथा pos=i
शकुनयः शकुनि pos=n,g=m,c=1,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
नाना नाना pos=i
रूपाः रूप pos=n,g=m,c=1,n=p
मृदु मृदु pos=a,comp=y
स्वराः स्वर pos=n,g=m,c=1,n=p
अनिर्देश्या अनिर्देश्य pos=a,g=m,c=1,n=p
वपुष्मन्तः वपुष्मत् pos=a,g=m,c=1,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i