Original

नीलपीतासितश्यामैः सितैर्लोहितकैरपि ।अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः ॥ ३ ॥

Segmented

नील-पीत-असित-श्यामैः सितैः लोहितकैः अपि अवतानैः तथा गुल्मैः पुष्प-मञ्जरी-धारिन्

Analysis

Word Lemma Parse
नील नील pos=a,comp=y
पीत पीत pos=a,comp=y
असित असित pos=a,comp=y
श्यामैः श्याम pos=a,g=m,c=3,n=p
सितैः सित pos=a,g=m,c=3,n=p
लोहितकैः लोहितक pos=a,g=m,c=3,n=p
अपि अपि pos=i
अवतानैः अवतान pos=n,g=m,c=3,n=p
तथा तथा pos=i
गुल्मैः गुल्म pos=n,g=m,c=3,n=p
पुष्प पुष्प pos=n,comp=y
मञ्जरी मञ्जरी pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=3,n=p