Original

महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः ।सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ॥ २४ ॥

Segmented

महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः सर्वे विग्रहवत् ते तम् ईश्वरम् उपासते

Analysis

Word Lemma Parse
महीधरा महीधर pos=n,g=m,c=1,n=p
रत्नवन्तो रत्नवत् pos=a,g=m,c=1,n=p
रसा रस pos=n,g=m,c=1,n=p
येषु यद् pos=n,g=m,c=7,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
विग्रहवत् विग्रहवत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat