Original

तथा समुद्राश्चत्वारो नदी भागीरथी च या ।कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी ॥ १८ ॥

Segmented

तथा समुद्राः चत्वारः नदी भागीरथी च या कालिन्दी विदिशा वेण्णा नर्मदा वेग-वाहिन्

Analysis

Word Lemma Parse
तथा तथा pos=i
समुद्राः समुद्र pos=n,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
नदी नदी pos=n,g=f,c=1,n=s
भागीरथी भागीरथी pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
कालिन्दी कालिन्दी pos=n,g=f,c=1,n=s
विदिशा विदिशा pos=n,g=f,c=1,n=s
वेण्णा वेण्णा pos=n,g=f,c=1,n=s
नर्मदा नर्मदा pos=n,g=f,c=1,n=s
वेग वेग pos=n,comp=y
वाहिन् वाहिन् pos=a,g=f,c=1,n=s