Original

ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा ।उपासते महात्मानं सर्वे सुचरितव्रताः ॥ १७ ॥

Segmented

ते तस्याम् वरुणम् देवम् धर्म-पाश-स्थिताः सदा उपासते महात्मानम् सर्वे सु चरित-व्रताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
पाश पाश pos=n,comp=y
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i
उपासते उपास् pos=v,p=3,n=s,l=lat
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p