Original

कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः ।दैत्यदानवसंघाश्च सर्वे रुचिरकुण्डलाः ॥ १५ ॥

Segmented

कैटभो विटटूतः च संह्रादः च इन्द्रतापनः दैत्य-दानव-संघाः च सर्वे रुचिर-कुण्डलाः

Analysis

Word Lemma Parse
कैटभो कैटभ pos=n,g=m,c=1,n=s
विटटूतः विटटूत pos=n,g=m,c=1,n=s
pos=i
संह्रादः संह्राद pos=n,g=m,c=1,n=s
pos=i
इन्द्रतापनः इन्द्रतापन pos=n,g=m,c=1,n=s
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
रुचिर रुचिर pos=a,comp=y
कुण्डलाः कुण्डल pos=n,g=m,c=1,n=p