Original

विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः ।दशग्रीवश्च वाली च मेघवासा दशावरः ॥ १४ ॥

Segmented

विश्वरूपः सुरूपः च विरूपो ऽथ महाशिराः दशग्रीवः च वाली च मेघवासा दशावरः

Analysis

Word Lemma Parse
विश्वरूपः विश्वरूप pos=n,g=m,c=1,n=s
सुरूपः सुरूप pos=n,g=m,c=1,n=s
pos=i
विरूपो विरूप pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
महाशिराः महाशिरस् pos=n,g=m,c=1,n=s
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
pos=i
मेघवासा मेघवासस् pos=n,g=m,c=1,n=s
दशावरः दशावर pos=n,g=m,c=1,n=s