Original

सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः ।घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥ १३ ॥

Segmented

सुहनुः दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः घटोदरो महापार्श्वः क्रथनः पिठरः तथा

Analysis

Word Lemma Parse
सुहनुः सुहनु pos=n,g=m,c=1,n=s
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
सुमनाः सुमनस् pos=n,g=m,c=1,n=s
सुमतिः सुमति pos=n,g=m,c=1,n=s
स्वनः स्वन pos=n,g=m,c=1,n=s
घटोदरो घटोदर pos=n,g=m,c=1,n=s
महापार्श्वः महापार्श्व pos=n,g=m,c=1,n=s
क्रथनः क्रथन pos=n,g=m,c=1,n=s
पिठरः पिठर pos=n,g=m,c=1,n=s
तथा तथा pos=i