Original

बलिर्वैरोचनो राजा नरकः पृथिवींजयः ।प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः ॥ १२ ॥

Segmented

बलिः वैरोचनो राजा नरकः पृथिवींजयः प्रह्लादो विप्रचित्ति च कालखञ्जाश्च

Analysis

Word Lemma Parse
बलिः बलि pos=n,g=m,c=1,n=s
वैरोचनो वैरोचन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
नरकः नरक pos=n,g=m,c=1,n=s
पृथिवींजयः पृथिवींजय pos=n,g=m,c=1,n=s
प्रह्लादो प्रह्लाद pos=n,g=m,c=1,n=s
विप्रचित्ति विप्रचित्ति pos=n,g=m,c=1,n=s
pos=i
कालखञ्जाश्च सर्वशस् pos=i