Original

अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः ।प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः ॥ ९ ॥

Segmented

अरि-प्रणुद् सुसिंहः च कृतवेगः कृतिः निमिः प्रतर्दनः शिबिः मत्स्यः पृथ्वक्षो ऽथ बृहद्रथः

Analysis

Word Lemma Parse
अरि अरि pos=n,comp=y
प्रणुद् प्रणुद् pos=a,g=m,c=1,n=s
सुसिंहः सुसिंह pos=n,g=m,c=1,n=s
pos=i
कृतवेगः कृतवेग pos=n,g=m,c=1,n=s
कृतिः कृति pos=n,g=m,c=1,n=s
निमिः निमि pos=n,g=m,c=1,n=s
प्रतर्दनः प्रतर्दन pos=n,g=m,c=1,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
पृथ्वक्षो पृथ्वक्ष pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बृहद्रथः बृहद्रथ pos=n,g=m,c=1,n=s