Original

ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः ।त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः ॥ ८ ॥

Segmented

ययातिः नहुषः पूरुः मान्धाता सोमको नृगः त्रसदस्युः च तुरयः कृतवीर्यः श्रुतश्रवाः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
पूरुः पूरु pos=n,g=m,c=1,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
सोमको सोमक pos=n,g=m,c=1,n=s
नृगः नृग pos=n,g=m,c=1,n=s
त्रसदस्युः त्रसदस्यु pos=n,g=m,c=1,n=s
pos=i
तुरयः तुरि pos=n,g=m,c=1,n=p
कृतवीर्यः कृतवीर्य pos=n,g=m,c=1,n=s
श्रुतश्रवाः श्रुतश्रवस् pos=n,g=m,c=1,n=s