Original

पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः ।रसवन्ति च तोयानि शीतान्युष्णानि चैव ह ॥ ६ ॥

Segmented

पुण्य-गन्धाः स्रजः तत्र नित्य-पुष्प-फल-द्रुमाः रसवन्ति च तोयानि शीतानि उष्णानि च एव ह

Analysis

Word Lemma Parse
पुण्य पुण्य pos=a,comp=y
गन्धाः गन्ध pos=n,g=f,c=1,n=p
स्रजः स्रज् pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
रसवन्ति रसवत् pos=a,g=n,c=1,n=p
pos=i
तोयानि तोय pos=n,g=n,c=1,n=p
शीतानि शीत pos=a,g=n,c=1,n=p
उष्णानि उष्ण pos=a,g=n,c=1,n=p
pos=i
एव एव pos=i
pos=i