Original

सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः ।रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम ॥ ५ ॥

Segmented

सर्वे कामाः स्थिताः तस्याम् ये दिव्या ये च मानुषाः रसवत् च प्रभूतम् च भक्ष्य-भोज्यम् अरिंदम

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
कामाः काम pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
तस्याम् तद् pos=n,g=f,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
दिव्या दिव्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
मानुषाः मानुष pos=a,g=m,c=1,n=p
रसवत् रसवत् pos=a,g=n,c=1,n=s
pos=i
प्रभूतम् प्रभू pos=va,g=n,c=1,n=s,f=part
pos=i
भक्ष्य भक्ष्य pos=n,comp=y
भोज्यम् भोज्य pos=n,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s