Original

न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् ।न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत ॥ ४ ॥

Segmented

न शोको न जरा तस्याम् क्षुध्-पिपासे न च अप्रियम् न च दैन्यम् क्लमो वा अपि प्रतिकूलम् न च अपि उत

Analysis

Word Lemma Parse
pos=i
शोको शोक pos=n,g=m,c=1,n=s
pos=i
जरा जरा pos=n,g=f,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
pos=i
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
pos=i
pos=i
दैन्यम् दैन्य pos=n,g=n,c=1,n=s
क्लमो क्लम pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
प्रतिकूलम् प्रतिकूल pos=a,g=n,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
उत उत pos=i