Original

शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् ।उपासते महात्मानं रूपयुक्ता मनस्विनः ॥ ३७ ॥

Segmented

शतम् शत-सहस्राणि धर्मिणाम् तम् प्रजेश्वरम् उपासते महात्मानम् रूप-युक्ताः मनस्विनः

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
धर्मिणाम् धर्मिन् pos=a,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रजेश्वरम् प्रजेश्वर pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
रूप रूप pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p