Original

शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा ।सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ॥ ३३ ॥

Segmented

शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा सर्वे भास्वर-देहाः च सर्वे च विरजः-अम्बराः

Analysis

Word Lemma Parse
शान्ताः शम् pos=va,g=m,c=1,n=p,f=part
संन्यासिनः संन्यासिन् pos=a,g=m,c=1,n=p
सिद्धाः सिध् pos=va,g=m,c=1,n=p,f=part
पूताः पू pos=va,g=m,c=1,n=p,f=part
पुण्येन पुण्य pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
भास्वर भास्वर pos=a,comp=y
देहाः देह pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
विरजः विरजस् pos=a,comp=y
अम्बराः अम्बर pos=n,g=m,c=1,n=p