Original

प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत ।तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ॥ ३२ ॥

Segmented

प्रभासन्ती ज्वल् इव तेजसा स्वेन भारत ताम् उग्र-तपस् यान्ति सुव्रताः सत्य-वादिनः

Analysis

Word Lemma Parse
प्रभासन्ती प्रभास् pos=va,g=f,c=1,n=s,f=part
ज्वल् ज्वल् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उग्र उग्र pos=a,comp=y
तपस् तपस् pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
सुव्रताः सुव्रत pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p