Original

असंबाधा हि सा पार्थ रम्या कामगमा सभा ।दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ॥ ३१ ॥

Segmented

असंबाधा हि सा पार्थ रम्या काम-गमा सभा दीर्घ-कालम् तपः तप्त्वा निर्मिता विश्वकर्मणा

Analysis

Word Lemma Parse
असंबाधा असंबाध pos=a,g=f,c=1,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
काम काम pos=n,comp=y
गमा गम pos=a,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s